संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
शब्दा - आकारांत स्त्रीलिंग
शब्दायाः
पञ्चमी एकवचनम्
शब्दायै
चतुर्थी एकवचनम्
शब्दाभ्याम्
तृतीया द्विवचनम्
शब्दया
तृतीया एकवचनम्
शब्दयोः
षष्ठी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
शब्दा
शब्दे
शब्दाः
सम्बोधन
शब्दे
शब्दे
शब्दाः
द्वितीया
शब्दाम्
शब्दे
शब्दाः
तृतीया
शब्दया
शब्दाभ्याम्
शब्दाभिः
चतुर्थी
शब्दायै
शब्दाभ्याम्
शब्दाभ्यः
पञ्चमी
शब्दायाः
शब्दाभ्याम्
शब्दाभ्यः
षष्ठी
शब्दायाः
शब्दयोः
शब्दानाम्
सप्तमी
शब्दायाम्
शब्दयोः
शब्दासु