संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
वैतान - अकारांत पुलिंग
वैतानेभ्यः
चतुर्थी बहुवचनम्
वैतानाभ्याम्
पञ्चमी द्विवचनम्
वैतानाद्
पञ्चमी एकवचनम्
वैतानयोः
षष्ठी द्विवचनम्
वैतानाः
प्रथमा बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वैतानः
वैतानौ
वैतानाः
सम्बोधन
वैतान
वैतानौ
वैतानाः
द्वितीया
वैतानम्
वैतानौ
वैतानान्
तृतीया
वैतानेन
वैतानाभ्याम्
वैतानैः
चतुर्थी
वैतानाय
वैतानाभ्याम्
वैतानेभ्यः
पञ्चमी
वैतानात् / वैतानाद्
वैतानाभ्याम्
वैतानेभ्यः
षष्ठी
वैतानस्य
वैतानयोः
वैतानानाम्
सप्तमी
वैताने
वैतानयोः
वैतानेषु