संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
वेसक ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेसकः
वेसकौ
वेसकाः
सम्बोधन
वेसक
वेसकौ
वेसकाः
द्वितीया
वेसकम्
वेसकौ
वेसकान्
तृतीया
वेसकेन
वेसकाभ्याम्
वेसकैः
चतुर्थी
वेसकाय
वेसकाभ्याम्
वेसकेभ्यः
पञ्चमी
वेसकात् / वेसकाद्
वेसकाभ्याम्
वेसकेभ्यः
षष्ठी
वेसकस्य
वेसकयोः
वेसकानाम्
सप्तमी
वेसके
वेसकयोः
वेसकेषु