संस्कृत संज्ञा अभ्यास - सही या गलत बताएं

सही या गलत बताएं


वेपयितव्यस्य - षष्ठी एकवचनम्
वेपयितव्याद् - पञ्चमी एकवचनम्
वेपयितव्यस्य - पञ्चमी बहुवचनम्
वेपयितव्येभ्यः - पञ्चमी बहुवचनम्
वेपयितव्यौ - चतुर्थी द्विवचनम्