संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'वेपनीयैः ( अकारांत पुलिंग )' को द्विवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेपनीयः
वेपनीयौ
वेपनीयाः
सम्बोधन
वेपनीय
वेपनीयौ
वेपनीयाः
द्वितीया
वेपनीयम्
वेपनीयौ
वेपनीयान्
तृतीया
वेपनीयेन
वेपनीयाभ्याम्
वेपनीयैः
चतुर्थी
वेपनीयाय
वेपनीयाभ्याम्
वेपनीयेभ्यः
पञ्चमी
वेपनीयात् / वेपनीयाद्
वेपनीयाभ्याम्
वेपनीयेभ्यः
षष्ठी
वेपनीयस्य
वेपनीययोः
वेपनीयानाम्
सप्तमी
वेपनीये
वेपनीययोः
वेपनीयेषु