संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
वेननीय ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेननीयः
वेननीयौ
वेननीयाः
सम्बोधन
वेननीय
वेननीयौ
वेननीयाः
द्वितीया
वेननीयम्
वेननीयौ
वेननीयान्
तृतीया
वेननीयेन
वेननीयाभ्याम्
वेननीयैः
चतुर्थी
वेननीयाय
वेननीयाभ्याम्
वेननीयेभ्यः
पञ्चमी
वेननीयात् / वेननीयाद्
वेननीयाभ्याम्
वेननीयेभ्यः
षष्ठी
वेननीयस्य
वेननीययोः
वेननीयानाम्
सप्तमी
वेननीये
वेननीययोः
वेननीयेषु