संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'वेथमान ( पुलिंग )' शब्द का संबोधन विभक्ति एकवचन में रूप बताए ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेथमानः
वेथमानौ
वेथमानाः
सम्बोधन
वेथमान
वेथमानौ
वेथमानाः
द्वितीया
वेथमानम्
वेथमानौ
वेथमानान्
तृतीया
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
चतुर्थी
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
पञ्चमी
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
षष्ठी
वेथमानस्य
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमाने
वेथमानयोः
वेथमानेषु