संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
वेट्य ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेट्यः
वेट्यौ
वेट्याः
सम्बोधन
वेट्य
वेट्यौ
वेट्याः
द्वितीया
वेट्यम्
वेट्यौ
वेट्यान्
तृतीया
वेट्येन
वेट्याभ्याम्
वेट्यैः
चतुर्थी
वेट्याय
वेट्याभ्याम्
वेट्येभ्यः
पञ्चमी
वेट्यात् / वेट्याद्
वेट्याभ्याम्
वेट्येभ्यः
षष्ठी
वेट्यस्य
वेट्ययोः
वेट्यानाम्
सप्तमी
वेट्ये
वेट्ययोः
वेट्येषु