संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'वेक्ये ( अकारांत पुलिंग )' को बहुवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेक्यः
वेक्यौ
वेक्याः
सम्बोधन
वेक्य
वेक्यौ
वेक्याः
द्वितीया
वेक्यम्
वेक्यौ
वेक्यान्
तृतीया
वेक्येन
वेक्याभ्याम्
वेक्यैः
चतुर्थी
वेक्याय
वेक्याभ्याम्
वेक्येभ्यः
पञ्चमी
वेक्यात् / वेक्याद्
वेक्याभ्याम्
वेक्येभ्यः
षष्ठी
वेक्यस्य
वेक्ययोः
वेक्यानाम्
सप्तमी
वेक्ये
वेक्ययोः
वेक्येषु