संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
नपुंसकलिंग
विभक्ति
तृतीया
वचन
बहुवचन
प्रातिपदिक
लौकिक
उत्तर
लौकिकैः
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
लौकिकम्
लौकिके
लौकिकानि
सम्बोधन
लौकिक
लौकिके
लौकिकानि
द्वितीया
लौकिकम्
लौकिके
लौकिकानि
तृतीया
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
चतुर्थी
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
पञ्चमी
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
षष्ठी
लौकिकस्य
लौकिकयोः
लौकिकानाम्
सप्तमी
लौकिके
लौकिकयोः
लौकिकेषु