संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
नपुंसकलिंग
विभक्ति
द्वितीया
वचन
द्विवचन
प्रातिपदिक
राक्षस
उत्तर
राक्षसे
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
राक्षसम्
राक्षसे
राक्षसानि
सम्बोधन
राक्षस
राक्षसे
राक्षसानि
द्वितीया
राक्षसम्
राक्षसे
राक्षसानि
तृतीया
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
चतुर्थी
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
पञ्चमी
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
षष्ठी
राक्षसस्य
राक्षसयोः
राक्षसानाम्
सप्तमी
राक्षसे
राक्षसयोः
राक्षसेषु