संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
यत्न ( पुलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
यत्नः
यत्नौ
यत्नाः
सम्बोधन
यत्न
यत्नौ
यत्नाः
द्वितीया
यत्नम्
यत्नौ
यत्नान्
तृतीया
यत्नेन
यत्नाभ्याम्
यत्नैः
चतुर्थी
यत्नाय
यत्नाभ्याम्
यत्नेभ्यः
पञ्चमी
यत्नात् / यत्नाद्
यत्नाभ्याम्
यत्नेभ्यः
षष्ठी
यत्नस्य
यत्नयोः
यत्नानाम्
सप्तमी
यत्ने
यत्नयोः
यत्नेषु