संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
माननीय - अकारांत पुलिंग
माननीयाभ्याम्
पञ्चमी द्विवचनम्
माननीयाय
चतुर्थी एकवचनम्
माननीयम्
द्वितीया एकवचनम्
माननीयेभ्यः
पञ्चमी बहुवचनम्
माननीयात्
पञ्चमी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
माननीयः
माननीयौ
माननीयाः
सम्बोधन
माननीय
माननीयौ
माननीयाः
द्वितीया
माननीयम्
माननीयौ
माननीयान्
तृतीया
माननीयेन
माननीयाभ्याम्
माननीयैः
चतुर्थी
माननीयाय
माननीयाभ्याम्
माननीयेभ्यः
पञ्चमी
माननीयात् / माननीयाद्
माननीयाभ्याम्
माननीयेभ्यः
षष्ठी
माननीयस्य
माननीययोः
माननीयानाम्
सप्तमी
माननीये
माननीययोः
माननीयेषु