संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'बिडाल ( पुलिंग )' शब्द का पञ्चमी विभक्ति द्विवचन में रूप बताए ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
बिडालः
बिडालौ
बिडालाः
सम्बोधन
बिडाल
बिडालौ
बिडालाः
द्वितीया
बिडालम्
बिडालौ
बिडालान्
तृतीया
बिडालेन
बिडालाभ्याम्
बिडालैः
चतुर्थी
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
पञ्चमी
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
षष्ठी
बिडालस्य
बिडालयोः
बिडालानाम्
सप्तमी
बिडाले
बिडालयोः
बिडालेषु