संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
पाणिनी - ईकारांत स्त्रीलिंग
पाणिन्या
तृतीया एकवचनम्
पाणिन्यै
चतुर्थी एकवचनम्
पाणिनीम्
द्वितीया एकवचनम्
पाणिन्योः
सप्तमी द्विवचनम्
पाणिनीषु
सप्तमी बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
पाणिनी
पाणिन्यौ
पाणिन्यः
सम्बोधन
पाणिनि
पाणिन्यौ
पाणिन्यः
द्वितीया
पाणिनीम्
पाणिन्यौ
पाणिनीः
तृतीया
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
चतुर्थी
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
पञ्चमी
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
षष्ठी
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
सप्तमी
पाणिन्याम्
पाणिन्योः
पाणिनीषु