संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
ईकारांत
लिंग
स्त्रीलिंग
विभक्ति
चतुर्थी
वचन
एकवचन
प्रातिपदिक
पत्नी
उत्तर
पत्न्यै
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
पत्नी
पत्न्यौ
पत्न्यः
सम्बोधन
पत्नि
पत्न्यौ
पत्न्यः
द्वितीया
पत्नीम्
पत्न्यौ
पत्नीः
तृतीया
पत्न्या
पत्नीभ्याम्
पत्नीभिः
चतुर्थी
पत्न्यै
पत्नीभ्याम्
पत्नीभ्यः
पञ्चमी
पत्न्याः
पत्नीभ्याम्
पत्नीभ्यः
षष्ठी
पत्न्याः
पत्न्योः
पत्नीनाम्
सप्तमी
पत्न्याम्
पत्न्योः
पत्नीषु