संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
दान - अकारांत पुलिंग
दानौ
सम्बोधन द्विवचनम्
दानेषु
सप्तमी बहुवचनम्
दानाभ्याम्
पञ्चमी द्विवचनम्
दानाद्
पञ्चमी एकवचनम्
दानाः
सम्बोधन बहुवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दानः
दानौ
दानाः
सम्बोधन
दान
दानौ
दानाः
द्वितीया
दानम्
दानौ
दानान्
तृतीया
दानेन
दानाभ्याम्
दानैः
चतुर्थी
दानाय
दानाभ्याम्
दानेभ्यः
पञ्चमी
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
षष्ठी
दानस्य
दानयोः
दानानाम्
सप्तमी
दाने
दानयोः
दानेषु