संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
अकारांत
लिंग
नपुंसकलिंग
विभक्ति
पञ्चमी
वचन
एकवचन
प्रातिपदिक
दान
उत्तर
दानात् / दानाद्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
दानम्
दाने
दानानि
सम्बोधन
दान
दाने
दानानि
द्वितीया
दानम्
दाने
दानानि
तृतीया
दानेन
दानाभ्याम्
दानैः
चतुर्थी
दानाय
दानाभ्याम्
दानेभ्यः
पञ्चमी
दानात् / दानाद्
दानाभ्याम्
दानेभ्यः
षष्ठी
दानस्य
दानयोः
दानानाम्
सप्तमी
दाने
दानयोः
दानेषु