संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'चोर ( नपुंसकलिंग )' शब्द का पञ्चमी विभक्ति एकवचन में रूप बताए ?
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
चोरम्
चोरे
चोराणि
सम्बोधन
चोर
चोरे
चोराणि
द्वितीया
चोरम्
चोरे
चोराणि
तृतीया
चोरेण
चोराभ्याम्
चोरैः
चतुर्थी
चोराय
चोराभ्याम्
चोरेभ्यः
पञ्चमी
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
षष्ठी
चोरस्य
चोरयोः
चोराणाम्
सप्तमी
चोरे
चोरयोः
चोरेषु