संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'कटुभ्याम् ( उकारांत पुलिंग )' को बहुवचन में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
कटुः
कटू
कटवः
सम्बोधन
कटो
कटू
कटवः
द्वितीया
कटुम्
कटू
कटून्
तृतीया
कटुना
कटुभ्याम्
कटुभिः
चतुर्थी
कटवे
कटुभ्याम्
कटुभ्यः
पञ्चमी
कटोः
कटुभ्याम्
कटुभ्यः
षष्ठी
कटोः
कट्वोः
कटूनाम्
सप्तमी
कटौ
कट्वोः
कटुषु