संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
उपसर्ग - अकारांत पुलिंग
उपसर्गयोः
सप्तमी द्विवचनम्
उपसर्गान्
द्वितीया बहुवचनम्
उपसर्गाः
सम्बोधन बहुवचनम्
उपसर्गाभ्याम्
पञ्चमी द्विवचनम्
उपसर्गौ
प्रथमा द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
उपसर्गः
उपसर्गौ
उपसर्गाः
सम्बोधन
उपसर्ग
उपसर्गौ
उपसर्गाः
द्वितीया
उपसर्गम्
उपसर्गौ
उपसर्गान्
तृतीया
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
चतुर्थी
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
पञ्चमी
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
षष्ठी
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
सप्तमी
उपसर्गे
उपसर्गयोः
उपसर्गेषु