संस्कृत संज्ञा अभ्यास - असमान पद चुनें
असमान पद चुनें
आवश्यकता ( स्त्रीलिंग )
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
आवश्यकता
आवश्यकते
आवश्यकताः
सम्बोधन
आवश्यकते
आवश्यकते
आवश्यकताः
द्वितीया
आवश्यकताम्
आवश्यकते
आवश्यकताः
तृतीया
आवश्यकतया
आवश्यकताभ्याम्
आवश्यकताभिः
चतुर्थी
आवश्यकतायै
आवश्यकताभ्याम्
आवश्यकताभ्यः
पञ्चमी
आवश्यकतायाः
आवश्यकताभ्याम्
आवश्यकताभ्यः
षष्ठी
आवश्यकतायाः
आवश्यकतयोः
आवश्यकतानाम्
सप्तमी
आवश्यकतायाम्
आवश्यकतयोः
आवश्यकतासु