संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
असम - अकारांत पुलिंग
असमेषु
सप्तमी बहुवचनम्
असमाः
सम्बोधन बहुवचनम्
असमानाम्
षष्ठी बहुवचनम्
असमेभ्यः
पञ्चमी बहुवचनम्
असमयोः
षष्ठी द्विवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
असमः
असमौ
असमाः
सम्बोधन
असम
असमौ
असमाः
द्वितीया
असमम्
असमौ
असमान्
तृतीया
असमेन
असमाभ्याम्
असमैः
चतुर्थी
असमाय
असमाभ्याम्
असमेभ्यः
पञ्चमी
असमात् / असमाद्
असमाभ्याम्
असमेभ्यः
षष्ठी
असमस्य
असमयोः
असमानाम्
सप्तमी
असमे
असमयोः
असमेषु