संस्कृत संज्ञा अभ्यास - शुद्ध विकल्प चुनें
शुद्ध विकल्प चुनें
'अजाभ्याम् ( अकारांत पुलिंग )' को सप्तमी विभक्ति में परिवर्तित कीजिए ।
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु