संस्कृत संज्ञा अभ्यास - शब्द रूप का स्मरण करें
शब्द रूप का स्मरण करें
अन्त
ईकारांत
लिंग
स्त्रीलिंग
विभक्ति
तृतीया
वचन
बहुवचन
प्रातिपदिक
पाणिनी
उत्तर
पाणिनीभिः
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
पाणिनी
पाणिन्यौ
पाणिन्यः
सम्बोधन
पाणिनि
पाणिन्यौ
पाणिन्यः
द्वितीया
पाणिनीम्
पाणिन्यौ
पाणिनीः
तृतीया
पाणिन्या
पाणिनीभ्याम्
पाणिनीभिः
चतुर्थी
पाणिन्यै
पाणिनीभ्याम्
पाणिनीभ्यः
पञ्चमी
पाणिन्याः
पाणिनीभ्याम्
पाणिनीभ्यः
षष्ठी
पाणिन्याः
पाणिन्योः
पाणिनीनाम्
सप्तमी
पाणिन्याम्
पाणिन्योः
पाणिनीषु