संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
आवश्यकता - आकारांत स्त्रीलिंग
आवश्यकते
सम्बोधन द्विवचनम्
आवश्यकतासु
सप्तमी बहुवचनम्
आवश्यकता
प्रथमा एकवचनम्
आवश्यकताम्
द्वितीया एकवचनम्
आवश्यकतायाः
षष्ठी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
आवश्यकता
आवश्यकते
आवश्यकताः
सम्बोधन
आवश्यकते
आवश्यकते
आवश्यकताः
द्वितीया
आवश्यकताम्
आवश्यकते
आवश्यकताः
तृतीया
आवश्यकतया
आवश्यकताभ्याम्
आवश्यकताभिः
चतुर्थी
आवश्यकतायै
आवश्यकताभ्याम्
आवश्यकताभ्यः
पञ्चमी
आवश्यकतायाः
आवश्यकताभ्याम्
आवश्यकताभ्यः
षष्ठी
आवश्यकतायाः
आवश्यकतयोः
आवश्यकतानाम्
सप्तमी
आवश्यकतायाम्
आवश्यकतयोः
आवश्यकतासु