संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
असम - अकारांत पुलिंग
असमौ
सम्बोधन द्विवचनम्
असमेभ्यः
पञ्चमी बहुवचनम्
असमानाम्
षष्ठी बहुवचनम्
असमाय
चतुर्थी एकवचनम्
असमस्य
षष्ठी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
असमः
असमौ
असमाः
सम्बोधन
असम
असमौ
असमाः
द्वितीया
असमम्
असमौ
असमान्
तृतीया
असमेन
असमाभ्याम्
असमैः
चतुर्थी
असमाय
असमाभ्याम्
असमेभ्यः
पञ्चमी
असमात् / असमाद्
असमाभ्याम्
असमेभ्यः
षष्ठी
असमस्य
असमयोः
असमानाम्
सप्तमी
असमे
असमयोः
असमेषु