संस्कृत संज्ञा अभ्यास - सही मेल बनाएँ
सही मेल बनाएँ
अज - अकारांत पुलिंग
अजेभ्यः
पञ्चमी बहुवचनम्
अजानाम्
षष्ठी बहुवचनम्
अजाभ्याम्
चतुर्थी द्विवचनम्
अज
सम्बोधन एकवचनम्
अजे
सप्तमी एकवचनम्
एकवचन
द्विवचन
बहुवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
अजः
अजौ
अजाः
सम्बोधन
अज
अजौ
अजाः
द्वितीया
अजम्
अजौ
अजान्
तृतीया
अजेन
अजाभ्याम्
अजैः
चतुर्थी
अजाय
अजाभ्याम्
अजेभ्यः
पञ्चमी
अजात् / अजाद्
अजाभ्याम्
अजेभ्यः
षष्ठी
अजस्य
अजयोः
अजानाम्
सप्तमी
अजे
अजयोः
अजेषु