शत्रु - (पुं) शब्द की तुलना
प्रथमा एकवचन
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
प्रथमा द्विवचन
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
प्रथमा बहुवचन
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
संबोधन एकवचन
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
संबोधन द्विवचन
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
संबोधन बहुवचन
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
द्वितीया एकवचन
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
द्वितीया द्विवचन
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
द्वितीया बहुवचन
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
तृतीया एकवचन
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
तृतीया द्विवचन
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
तृतीया बहुवचन
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
चतुर्थी एकवचन
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
चतुर्थी द्विवचन
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी बहुवचन
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
पञ्चमी एकवचन
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
पञ्चमी द्विवचन
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी बहुवचन
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
षष्ठी एकवचन
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
षष्ठी द्विवचन
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी बहुवचन
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
सप्तमी एकवचन
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
सप्तमी द्विवचन
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी बहुवचन
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
प्रथमा एकवचन
शत्रुः
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
प्रथमा द्विवचन
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
प्रथमा बहुवचन
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
संबोधन एकवचन
शत्रो
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
संबोधन द्विवचन
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
संबोधन बहुवचन
शत्रवः
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
द्वितीया एकवचन
शत्रुम्
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
द्वितीया द्विवचन
शत्रू
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
द्वितीया बहुवचन
शत्रून्
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
तृतीया एकवचन
शत्रुणा
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
तृतीया द्विवचन
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
तृतीया बहुवचन
शत्रुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
चतुर्थी एकवचन
शत्रवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
चतुर्थी द्विवचन
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी बहुवचन
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
पञ्चमी एकवचन
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
पञ्चमी द्विवचन
शत्रुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी बहुवचन
शत्रुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
षष्ठी एकवचन
शत्रोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
षष्ठी द्विवचन
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी बहुवचन
शत्रूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
सप्तमी एकवचन
शत्रौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
सप्तमी द्विवचन
शत्र्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी बहुवचन
शत्रुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु