शत्रु शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
शत्रुः
शत्रू
शत्रवः
संबोधन
शत्रो
शत्रू
शत्रवः
द्वितीया
शत्रुम्
शत्रू
शत्रून्
तृतीया
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
चतुर्थी
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
पञ्चमी
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
षष्ठी
शत्रोः
शत्र्वोः
शत्रूणाम्
सप्तमी
शत्रौ
शत्र्वोः
शत्रुषु
एक
द्वि
बहु
प्रथमा
शत्रुः
शत्रू
शत्रवः
सम्बोधन
शत्रो
शत्रू
शत्रवः
द्वितीया
शत्रुम्
शत्रू
शत्रून्
तृतीया
शत्रुणा
शत्रुभ्याम्
शत्रुभिः
चतुर्थी
शत्रवे
शत्रुभ्याम्
शत्रुभ्यः
पञ्चमी
शत्रोः
शत्रुभ्याम्
शत्रुभ्यः
षष्ठी
शत्रोः
शत्र्वोः
शत्रूणाम्
सप्तमी
शत्रौ
शत्र्वोः
शत्रुषु