कुरु - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
कुरुः
शम्भुः
धेनुः
मधु
बहु
सुलु
स्वयम्भु
प्रथमा  द्विवचन
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  बहुवचन
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
संबोधन  एकवचन
कुरो
शम्भो
धेनो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
संबोधन  बहुवचन
कुरवः
शम्भवः
धेनवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचन
कुरुम्
शम्भुम्
धेनुम्
मधु
बहु
सुलु
स्वयम्भु
द्वितीया  द्विवचन
कुरू
शम्भू
धेनू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  बहुवचन
कुरून्
शम्भून्
धेनूः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचन
कुरुणा
शम्भुना
धेन्वा
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचन
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचन
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचन
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचन
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचन
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पञ्चमी  द्विवचन
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचन
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचन
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचन
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचन
कुरौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचन
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचन
कुरुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
प्रथमा  एकवचन
कुरुः
शम्भुः
प्रथमा  द्विवचन
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
प्रथमा  बहुवचन
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
संबोधन  एकवचन
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
संबोधन  बहुवचन
कुरवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
द्वितीया  एकवचन
कुरुम्
शम्भुम्
द्वितीया  द्विवचन
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
द्वितीया  बहुवचन
कुरून्
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
तृतीया  एकवचन
कुरुणा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
तृतीया  द्विवचन
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचन
कुरुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
कुरवे
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
चतुर्थी  द्विवचन
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचन
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचन
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
पञ्चमी  द्विवचन
कुरुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचन
कुरुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
कुरोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
षष्ठी  द्विवचन
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचन
कुरूणाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी  एकवचन
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
सप्तमी  द्विवचन
कुर्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचन
कुरुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु