कुरु शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
कुरुः
कुरू
कुरवः
संबोधन
कुरो
कुरू
कुरवः
द्वितीया
कुरुम्
कुरू
कुरून्
तृतीया
कुरुणा
कुरुभ्याम्
कुरुभिः
चतुर्थी
कुरवे
कुरुभ्याम्
कुरुभ्यः
पञ्चमी
कुरोः
कुरुभ्याम्
कुरुभ्यः
षष्ठी
कुरोः
कुर्वोः
कुरूणाम्
सप्तमी
कुरौ
कुर्वोः
कुरुषु
 
एक
द्वि
बहु
प्रथमा
कुरुः
कुरू
कुरवः
सम्बोधन
कुरो
कुरू
कुरवः
द्वितीया
कुरुम्
कुरू
कुरून्
तृतीया
कुरुणा
कुरुभ्याम्
कुरुभिः
चतुर्थी
कुरवे
कुरुभ्याम्
कुरुभ्यः
पञ्चमी
कुरोः
कुरुभ्याम्
कुरुभ्यः
षष्ठी
कुरोः
कुर्वोः
कुरूणाम्
सप्तमी
कुरौ
कुर्वोः
कुरुषु