कटु - (पुं) शब्द की तुलना


 
प्रथमा  एकवचन
कटुः
कटुः
कटु
शम्भुः
धेनुः
मधु
बहु
स्वयम्भु
प्रथमा  द्विवचन
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
प्रथमा  बहुवचन
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
संबोधन  एकवचन
कटो
कटो
कटो / कटु
शम्भो
धेनो
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
संबोधन  बहुवचन
कटवः
कटवः
कटूनि
शम्भवः
धेनवः
मधूनि
बहूनि
स्वयम्भूनि
द्वितीया  एकवचन
कटुम्
कटुम्
कटु
शम्भुम्
धेनुम्
मधु
बहु
स्वयम्भु
द्वितीया  द्विवचन
कटू
कटू
कटुनी
शम्भू
धेनू
मधुनी
बहुनी
स्वयम्भुनी
द्वितीया  बहुवचन
कटून्
कटूः
कटूनि
शम्भून्
धेनूः
मधूनि
बहूनि
स्वयम्भूनि
तृतीया  एकवचन
कटुना
कट्वा
कटुना
शम्भुना
धेन्वा
मधुना
बहुना
स्वयम्भुना
तृतीया  द्विवचन
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचन
कटुभिः
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
कटवे
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
चतुर्थी  द्विवचन
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचन
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचन
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
पञ्चमी  द्विवचन
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचन
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
कटोः
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
षष्ठी  द्विवचन
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचन
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
सप्तमी  एकवचन
कटौ
कट्वाम् / कटौ
कटौ / कटुनि
शम्भौ
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
सप्तमी  द्विवचन
कट्वोः
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचन
कटुषु
कटुषु
कटुषु
शम्भुषु
धेनुषु
मधुषु
बहुषु
स्वयम्भुषु
प्रथमा  एकवचन
शम्भुः
प्रथमा  द्विवचन
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
प्रथमा  बहुवचन
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
संबोधन  एकवचन
कटो / कटु
मधो / मधु
बहो / बहु
स्वयम्भो / स्वयम्भु
संबोधन  द्विवचन
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
संबोधन  बहुवचन
कटूनि
शम्भवः
मधूनि
बहूनि
स्वयम्भूनि
द्वितीया  एकवचन
कटुम्
शम्भुम्
द्वितीया  द्विवचन
कटुनी
मधुनी
बहुनी
स्वयम्भुनी
द्वितीया  बहुवचन
कटून्
कटूनि
शम्भून्
मधूनि
बहूनि
स्वयम्भूनि
तृतीया  एकवचन
कटुना
कटुना
शम्भुना
मधुना
बहुना
स्वयम्भुना
तृतीया  द्विवचन
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
तृतीया  बहुवचन
कटुभिः
कटुभिः
शम्भुभिः
धेनुभिः
मधुभिः
बहुभिः
स्वयम्भुभिः
चतुर्थी  एकवचन
कट्वै / कटवे
कटवे / कटुने
शम्भवे
धेन्वै / धेनवे
मधुने
बहवे / बहुने
स्वयम्भवे / स्वयम्भुने
चतुर्थी  द्विवचन
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
चतुर्थी  बहुवचन
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
पञ्चमी  एकवचन
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
पञ्चमी  द्विवचन
कटुभ्याम्
कटुभ्याम्
कटुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
बहुभ्याम्
स्वयम्भुभ्याम्
पञ्चमी  बहुवचन
कटुभ्यः
कटुभ्यः
कटुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
बहुभ्यः
स्वयम्भुभ्यः
षष्ठी  एकवचन
कट्वाः / कटोः
कटोः / कटुनः
शम्भोः
धेन्वाः / धेनोः
मधुनः
बहोः / बहुनः
स्वयम्भोः / स्वयम्भुनः
षष्ठी  द्विवचन
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
षष्ठी  बहुवचन
कटूनाम्
कटूनाम्
कटूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
बहूनाम्
स्वयम्भूनाम्
सप्तमी  एकवचन
कट्वाम् / कटौ
कटौ / कटुनि
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
स्वयम्भौ / स्वयम्भुनि
सप्तमी  द्विवचन
कट्वोः
कट्वोः / कटुनोः
शम्भ्वोः
धेन्वोः
मधुनोः
बह्वोः / बहुनोः
स्वयम्भुवोः / स्वयम्भुनोः
सप्तमी  बहुवचन
कटुषु
कटुषु
शम्भुषु
मधुषु
बहुषु
स्वयम्भुषु