कटु शब्द रूप
(स्त्रीलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
कटुः
कटू
कटवः
संबोधन
कटो
कटू
कटवः
द्वितीया
कटुम्
कटू
कटूः
तृतीया
कट्वा
कटुभ्याम्
कटुभिः
चतुर्थी
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
पञ्चमी
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
षष्ठी
कट्वाः / कटोः
कट्वोः
कटूनाम्
सप्तमी
कट्वाम् / कटौ
कट्वोः
कटुषु
एक
द्वि
बहु
प्रथमा
कटुः
कटू
कटवः
सम्बोधन
कटो
कटू
कटवः
द्वितीया
कटुम्
कटू
कटूः
तृतीया
कट्वा
कटुभ्याम्
कटुभिः
चतुर्थी
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
पञ्चमी
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
षष्ठी
कट्वाः / कटोः
कट्वोः
कटूनाम्
सप्तमी
कट्वाम् / कटौ
कट्वोः
कटुषु
अन्य