कृदन्त - श्वच् + यङ् + णिच् + सन् + णिच् - श्वचँ गतौ - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
शाश्वच्ययिषणम्
अनीयर्
शाश्वच्ययिषणीयः - शाश्वच्ययिषणीया
ण्वुल्
शाश्वच्ययिषकः - शाश्वच्ययिषिका
तुमुँन्
शाश्वच्ययिषयितुम्
तव्य
शाश्वच्ययिषयितव्यः - शाश्वच्ययिषयितव्या
तृच्
शाश्वच्ययिषयिता - शाश्वच्ययिषयित्री
क्त्वा
शाश्वच्ययिषयित्वा
क्तवतुँ
शाश्वच्ययिषितवान् - शाश्वच्ययिषितवती
क्त
शाश्वच्ययिषितः - शाश्वच्ययिषिता
शतृँ
शाश्वच्ययिषयन् - शाश्वच्ययिषयन्ती
शानच्
शाश्वच्ययिषयमाणः - शाश्वच्ययिषयमाणा
यत्
शाश्वच्ययिष्यः - शाश्वच्ययिष्या
अच्
शाश्वच्ययिषः - शाश्वच्ययिषा
घञ्
शाश्वच्ययिषः
शाश्वच्ययिषा


सनादि प्रत्यय

उपसर्ग