कृदन्त - निस् + नद् + यङ्लुक् + सन् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
निर्णानदिषणम्
अनीयर्
निर्णानदिषणीयः - निर्णानदिषणीया
ण्वुल्
निर्णानदिषकः - निर्णानदिषिका
तुमुँन्
निर्णानदिषितुम्
तव्य
निर्णानदिषितव्यः - निर्णानदिषितव्या
तृच्
निर्णानदिषिता - निर्णानदिषित्री
ल्यप्
निर्णानदिष्य
क्तवतुँ
निर्णानदिषितवान् - निर्णानदिषितवती
क्त
निर्णानदिषितः - निर्णानदिषिता
शतृँ
निर्णानदिषन् - निर्णानदिषन्ती
यत्
निर्णानदिष्यः - निर्णानदिष्या
अच्
निर्णानदिषः - निर्णानदिषा
घञ्
निर्णानदिषः
निर्णानदिषा


सनादि प्रत्यय

उपसर्ग