कृदन्त - कन्द् + यङ् + णिच् + सन् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


 
कृत प्रत्यय
कृदन्त
ल्युट्
चाकन्द्ययिषणम्
अनीयर्
चाकन्द्ययिषणीयः - चाकन्द्ययिषणीया
ण्वुल्
चाकन्द्ययिषकः - चाकन्द्ययिषिका
तुमुँन्
चाकन्द्ययिषितुम्
तव्य
चाकन्द्ययिषितव्यः - चाकन्द्ययिषितव्या
तृच्
चाकन्द्ययिषिता - चाकन्द्ययिषित्री
क्त्वा
चाकन्द्ययिषित्वा
क्तवतुँ
चाकन्द्ययिषितवान् - चाकन्द्ययिषितवती
क्त
चाकन्द्ययिषितः - चाकन्द्ययिषिता
शतृँ
चाकन्द्ययिषन् - चाकन्द्ययिषन्ती
शानच्
चाकन्द्ययिषमाणः - चाकन्द्ययिषमाणा
यत्
चाकन्द्ययिष्यः - चाकन्द्ययिष्या
अच्
चाकन्द्ययिषः - चाकन्द्ययिषा
घञ्
चाकन्द्ययिषः
चाकन्द्ययिषा


सनादि प्रत्यय

उपसर्ग


अन्य