संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

स्तुच् - ष्टुचँ प्रसादे भ्वादिः + तृच् (नपुं) = स्तोचितृ
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्त्वा = स्तोचिता
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + ण्यत् (स्त्री) = स्तोचितुम्
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तिन् = स्तुक्तिः
स्तुच् - ष्टुचँ प्रसादे भ्वादिः + क्तवतुँ (पुं) = स्तोचितवान्