संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

सम् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + तुमुँन् = संलङ्खितुम्
सम् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = सल्ँलङ्खा
सम् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + शतृँ (पुं) = सल्ँलङ्खम् / संलङ्खम्
सम् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = संलङ्खितवद्
सम् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ल्युट् = सल्ँलङ्खनम्