संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + क्त्वा = राखित्वा
राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + ल्युट् = राखणम्
राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + तव्य (नपुं) = राखितव्यम्
राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + क्त (पुं) = राखितः
राख् - राखृँ शोषणालमर्थ्योः भ्वादिः + ण्वुल् (पुं) = राखा