संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + तव्य (पुं) = मङ्घितव्यः
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + तृच् (पुं) = मङ्घिता
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + क्त्वा = मङ्घित्वा
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + क्त (नपुं) = मङ्घा
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + शानच् (पुं) = मङ्घमानः