संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

मङ्क् - मकिँ मण्डने भ्वादिः + अनीयर् (पुं) = मङ्कनीयः
मङ्क् - मकिँ मण्डने भ्वादिः + तृच् (नपुं) = मङ्कितृ
मङ्क् - मकिँ मण्डने भ्वादिः + क्तवतुँ (नपुं) = मङ्कितवद्
मङ्क् - मकिँ मण्डने भ्वादिः + तव्य (नपुं) = मङ्कितव्यम्
मङ्क् - मकिँ मण्डने भ्वादिः + ण्यत् (नपुं) = मङ्किता