संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

प्रच्छ् - प्रछँ ज्ञीप्सायाम् तुदादिः + अङ् = पृच्छा
प्रच्छ् - प्रछँ ज्ञीप्सायाम् तुदादिः + तृच् (पुं) = प्रच्छनम्
प्रच्छ् - प्रछँ ज्ञीप्सायाम् तुदादिः + घञ् = प्रच्छः
प्रच्छ् - प्रछँ ज्ञीप्सायाम् तुदादिः + अच् (नपुं) = प्रच्छम्
प्रच्छ् - प्रछँ ज्ञीप्सायाम् तुदादिः + तुमुँन् = प्रष्टुम्