संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

पण् - पणँ व्यवहारे स्तुतौ ... भ्वादिः + ल्युट् = पणनम्
पण् - पणँ व्यवहारे स्तुतौ ... भ्वादिः + क्तिन् = पणितिः
पण् - पणँ व्यवहारे स्तुतौ ... भ्वादिः + अप् = पणः
पण् - पणँ व्यवहारे स्तुतौ ... भ्वादिः + ण्वुल् (पुं) = पाणकः
पण् - पणँ व्यवहारे स्तुतौ ... भ्वादिः + तव्य (पुं) = पणायितव्यम् / पणितव्यम्