संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

पठ् - पठँ व्यक्तायां वाचि भ्वादिः + क्तिन् = पठितिः
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + शतृँ (नपुं) = पठित्वा
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + ल्युट् = पठनम्
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + शतृँ (स्त्री) = पठन्ती
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + तुमुँन् = पठितुम्