संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

दरिद्रा - दरिद्रा दुर्गतौ अदादिः + ण्वुल् (पुं) = दरिद्रायकः
दरिद्रा - दरिद्रा दुर्गतौ अदादिः + अनीयर् (नपुं) = दरिद्रितव्यम्
दरिद्रा - दरिद्रा दुर्गतौ अदादिः + तव्य (नपुं) = दरिद्रितवान्
दरिद्रा - दरिद्रा दुर्गतौ अदादिः + ण्वुल् (स्त्री) = दरिद्रित्री
दरिद्रा - दरिद्रा दुर्गतौ अदादिः + ण (पुं) = दरिद्र्यः