संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

कृष् - कृषँ विलेखने भ्वादिः + क्त (नपुं) = कृष्टम्
कृष् - कृषँ विलेखने भ्वादिः + शतृँ (स्त्री) = कर्षन्ती
कृष् - कृषँ विलेखने भ्वादिः + तुमुँन् = कर्ष्टुम्
कृष् - कृषँ विलेखने भ्वादिः + क्यप् (पुं) = कृषा
कृष् - कृषँ विलेखने भ्वादिः + क्त्वा = कृष्ट्वा