संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

अर्च् - अर्चँ पूजायाम् भ्वादिः + क्त्वा = अर्चित्वा
अर्च् - अर्चँ पूजायाम् भ्वादिः + ण्वुल् (पुं) = अर्चकम्
अर्च् - अर्चँ पूजायाम् भ्वादिः + क्त (नपुं) = अर्चितव्यः
अर्च् - अर्चँ पूजायाम् भ्वादिः + अनीयर् (पुं) = अर्चनीयः
अर्च् - अर्चँ पूजायाम् भ्वादिः + ण्वुल् (स्त्री) = अर्चितवती