संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

अभि + कृष् - कृषँ विलेखने तुदादिः + क्यप् (स्त्री) = अभिकृष्टिः
अभि + कृष् - कृषँ विलेखने तुदादिः + ल्यप् = अभिकर्षणीया
अभि + कृष् - कृषँ विलेखने तुदादिः + अनीयर् (नपुं) = अभिकर्षणीयम्
अभि + कृष् - कृषँ विलेखने तुदादिः + शानच् (नपुं) = अभिक्रष्टव्यम् / अभिकर्ष्टव्यम्
अभि + कृष् - कृषँ विलेखने तुदादिः + क्त (नपुं) = अभिक्रष्टुम् / अभिकर्ष्टुम्