संस्कृत कृत प्रत्यय अभ्यास - सही या गलत बताएं

सही या गलत बताएं

अपि + विज् - ओँविजीँ भयचलनयोः तुदादिः + ण्यत् (पुं) = अपिवेग्यः
अपि + विज् - ओँविजीँ भयचलनयोः तुदादिः + क्तिन् = अपिविजमाना
अपि + विज् - ओँविजीँ भयचलनयोः तुदादिः + क (नपुं) = अपिविजितव्यः
अपि + विज् - ओँविजीँ भयचलनयोः तुदादिः + क्त (नपुं) = अपिविग्नम्
अपि + विज् - ओँविजीँ भयचलनयोः तुदादिः + ल्युट् = अपिविजितुम्